Original

ग्लानानामस्मि भैषज्यं भवेयं वैद्य एव च तदुपस्थायकश्चैव यावद्रोगापुनर्भवः ॥

Segmented

ग्लानानाम् अस्मि भैषज्यम् भवेयम् वैद्य एव च तद्-उपस्थायकः च एव यावत् रोगा पुनर्भवः

Analysis

Word Lemma Parse
ग्लानानाम् ग्ला pos=va,g=m,c=6,n=p,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
भैषज्यम् भैषज्य pos=n,g=n,c=1,n=s
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
वैद्य वैद्य pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
तद् तद् pos=n,comp=y
उपस्थायकः उपस्थायक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
यावत् यावत् pos=i
रोगा रोग pos=n,g=f,c=1,n=s
पुनर्भवः पुनर्भव pos=n,g=m,c=1,n=s