Original

एवं सर्वमिदं कृत्वा यन्मयासादितं शुभं तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् ॥

Segmented

एवम् सर्वम् इदम् कृत्वा यत् मया आसादितम् शुभम् तेन स्याम् सर्व-सत्त्वानाम् सर्व-दुःख-प्रशान्ति-कृत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
यत् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
आसादितम् आसादय् pos=va,g=n,c=1,n=s,f=part
शुभम् शुभ pos=a,g=n,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
दुःख दुःख pos=n,comp=y
प्रशान्ति प्रशान्ति pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s