Original

निर्वातुकामांश्च जिनान् याचयामि कृताञ्जलिः कल्पाननन्तांस्तिष्ठन्तु मा भूदन्धमिदं जगत् ॥

Segmented

निर्वातु-कामान् च जिनान् याचयामि कृताञ्जलिः कल्पान् अनन्ताम् तिष्ठन्तु मा भूद् अन्धम् इदम् जगत्

Analysis

Word Lemma Parse
निर्वातु निर्वातु pos=n,comp=y
कामान् काम pos=n,g=m,c=2,n=p
pos=i
जिनान् जिन pos=n,g=m,c=2,n=p
याचयामि याचय् pos=v,p=1,n=s,l=lat
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
कल्पान् कल्प pos=n,g=m,c=2,n=p
अनन्ताम् अनन्त pos=a,g=m,c=2,n=p
तिष्ठन्तु स्था pos=v,p=3,n=p,l=lot
मा मा pos=i
भूद् भू pos=v,p=3,n=s,l=lun_unaug
अन्धम् अन्ध pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s