Original

सर्वासु दिक्षु संबुद्धान् प्रार्थयामि कृताञ्जलिः धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम् ॥

Segmented

सर्वासु दिक्षु संबुद्धान् प्रार्थयामि कृताञ्जलिः धर्म-प्रदीपम् कुर्वन्तु मोहाद् दुःख-प्रपातिन्

Analysis

Word Lemma Parse
सर्वासु सर्व pos=n,g=f,c=7,n=p
दिक्षु दिश् pos=n,g=,c=7,n=p
संबुद्धान् सम्बुध् pos=va,g=m,c=2,n=p,f=part
प्रार्थयामि प्रार्थय् pos=v,p=1,n=s,l=lat
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
प्रदीपम् प्रदीप pos=n,g=m,c=2,n=s
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
मोहाद् मोह pos=n,g=m,c=5,n=s
दुःख दुःख pos=n,comp=y
प्रपातिन् प्रपातिन् pos=n,g=m,c=6,n=p