Original

जगदद्य निमन्त्रितं मया सुगतत्वेन सुखेन चान्तरा पुरतः खलु सर्वतायिनाम् अभिनन्दन्तु सुरासुरादयः ॥

Segmented

जगत् अद्य निमन्त्रितम् मया सुगत-त्वेन सुखेन च अन्तरा पुरतः खलु सर्व-तायिन् अभिनन्दन्तु सुर-असुर-आदयः

Analysis

Word Lemma Parse
जगत् जगन्त् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
निमन्त्रितम् निमन्त्रय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
सुगत सुगत pos=n,comp=y
त्वेन त्व pos=n,g=m,c=3,n=s
सुखेन सुख pos=n,g=n,c=3,n=s
pos=i
अन्तरा अन्तरा pos=i
पुरतः पुरतस् pos=i
खलु खलु pos=i
सर्व सर्व pos=n,comp=y
तायिन् तायिन् pos=n,g=m,c=6,n=p
अभिनन्दन्तु अभिनन्द् pos=v,p=3,n=p,l=lot
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p