Original

सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाध्वचारिणः सुखसत्रमिदं ह्युपस्थितं सकलाभ्यागतसत्त्वतर्पणं ॥

Segmented

सुख-भोग-बुभुक्षितस्य वा जनस् अर्थस्य भव-अध्व-चारिणः सुख-सत्त्रम् इदम् ह्य् उपस्थितम् सकल-अभ्यागम्-सत्त्व-तर्पणम्

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
भोग भोग pos=n,comp=y
बुभुक्षितस्य बुभुक्ष् pos=va,g=m,c=6,n=s,f=part
वा वा pos=i
जनस् जनस् pos=n,g=n,c=3,n=s
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
भव भव pos=n,comp=y
अध्व अध्वन् pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=6,n=s
सुख सुख pos=n,comp=y
सत्त्रम् सत्त्र pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ह्य् हि pos=i
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part
सकल सकल pos=a,comp=y
अभ्यागम् अभ्यागम् pos=va,comp=y,f=part
सत्त्व सत्त्व pos=n,comp=y
तर्पणम् तर्पण pos=a,g=n,c=1,n=s