Original

जगदज्ञानतिमिरप्रोत्सारणमहारविः सद्धर्मक्षीरमथनान् नवनीतं समुत्थितं ॥

Segmented

जगत्-अज्ञान-तिमिर-प्रोत्सारण-महा-रविः सद्धर्म-क्षीर-मथनात् नवनीतम् समुत्थितम्

Analysis

Word Lemma Parse
जगत् जगन्त् pos=n,comp=y
अज्ञान अज्ञान pos=n,comp=y
तिमिर तिमिर pos=n,comp=y
प्रोत्सारण प्रोत्सारण pos=n,comp=y
महा महत् pos=a,comp=y
रविः रवि pos=n,g=m,c=1,n=s
सद्धर्म सद्धर्म pos=n,comp=y
क्षीर क्षीर pos=n,comp=y
मथनात् मथन pos=n,g=n,c=5,n=s
नवनीतम् नवनीत pos=n,g=n,c=1,n=s
समुत्थितम् समुत्था pos=va,g=n,c=1,n=s,f=part