Original

चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान् सर्वसत्त्वहिताधानान् अनुमोदे च शासिनाम् ॥

Segmented

चित्त-उत्पाद-समुद्रान् च सर्व-सत्त्व-सुख-आवहान् सर्व-सत्त्व-हित-आधानान् अनुमोदे च शासिनाम्

Analysis

Word Lemma Parse
चित्त चित्त pos=n,comp=y
उत्पाद उत्पाद pos=n,comp=y
समुद्रान् समुद्र pos=n,g=m,c=2,n=p
pos=i
सर्व सर्व pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
सुख सुख pos=n,comp=y
आवहान् आवह pos=a,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
हित हित pos=n,comp=y
आधानान् आधान pos=n,g=m,c=2,n=p
अनुमोदे अनुमुद् pos=v,p=1,n=s,l=lat
pos=i
शासिनाम् शासिन् pos=a,g=m,c=6,n=p