Original

जगद्व्याधिप्रशमनं भैषज्यमिदमुत्तमं भवाध्वभ्रमणश्रान्तो जगद्विश्रामपादपः ॥

Segmented

जगत्-व्याधि-प्रशमनम् भैषज्यम् इदम् उत्तमम् भव-अध्व-भ्रमण-श्रान्तः जगत्-विश्राम-पादपः

Analysis

Word Lemma Parse
जगत् जगन्त् pos=n,comp=y
व्याधि व्याधि pos=n,comp=y
प्रशमनम् प्रशमन pos=a,g=n,c=1,n=s
भैषज्यम् भैषज्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
भव भव pos=n,comp=y
अध्व अध्वन् pos=n,comp=y
भ्रमण भ्रमण pos=n,comp=y
श्रान्तः श्रम् pos=va,g=m,c=1,n=s,f=part
जगत् जगन्त् pos=n,comp=y
विश्राम विश्राम pos=n,comp=y
पादपः पादप pos=n,g=m,c=1,n=s