Original

जगन्मृत्युविनाशाय जातमेतद्रसायनं जगद्दारिद्र्यशमनं निधानमिदमक्षयं ॥

Segmented

जगत्-मृत्यु-विनाशाय जातम् एतत् रसायनम् जगत्-दारिद्र्य-शमनम् निधानम् इदम् अक्षयम्

Analysis

Word Lemma Parse
जगत् जगन्त् pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
रसायनम् रसायन pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,comp=y
दारिद्र्य दारिद्र्य pos=n,comp=y
शमनम् शमन pos=a,g=n,c=1,n=s
निधानम् निधान pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अक्षयम् अक्षय pos=a,g=n,c=1,n=s