Original

अन्धः सङ्करकूटेभ्यो यथा रत्नमवाप्नुयात् तथा कथंचिदप्येतद् बोधिचित्तं ममोदितं ॥

Segmented

अन्धः संकर-कूटेभ्यः यथा रत्नम् अवाप्नुयात् तथा कथंचिद् अपि एतत् बोधि-चित्तम् मे उदितम्

Analysis

Word Lemma Parse
अन्धः अन्ध pos=a,g=m,c=1,n=s
संकर संकर pos=n,comp=y
कूटेभ्यः कूट pos=n,g=m,c=5,n=p
यथा यथा pos=i
रत्नम् रत्न pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
कथंचिद् कथंचिद् pos=i
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
बोधि बोधि pos=n,comp=y
चित्तम् चित्त pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
उदितम् उदि pos=va,g=n,c=1,n=s,f=part