Original

तथाधुना मया कार्यं स्वकुलोचितकारिणां निर्मलस्य कुलस्यास्य कलङ्को न भवेद्यथा ॥

Segmented

तथा अधुना मया कार्यम् स्व-कुल-उचित-कारिणाम् निर्मलस्य कुलस्य अस्य कलङ्को न भवेत् यथा

Analysis

Word Lemma Parse
तथा तथा pos=i
अधुना अधुना pos=i
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
स्व स्व pos=a,comp=y
कुल कुल pos=n,comp=y
उचित उचित pos=a,comp=y
कारिणाम् कारिन् pos=a,g=m,c=6,n=p
निर्मलस्य निर्मल pos=a,g=n,c=6,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
कलङ्को कलङ्क pos=n,g=m,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i