Original

यथा गृहीतं सुगतैर् बोधिचित्तं पुरातनैः ते बोधिसत्त्वशिक्षायाम् आनुपूर्व्या यथा स्थिताः ॥

Segmented

यथा गृहीतम् सुगतैः बोधि-चित्तम् पुरातनैः ते बोधिसत्त्व-शिक्षायाम् आनुपूर्व्या यथा स्थिताः

Analysis

Word Lemma Parse
यथा यथा pos=i
गृहीतम् ग्रह् pos=va,g=n,c=1,n=s,f=part
सुगतैः सुगत pos=n,g=m,c=3,n=p
बोधि बोधि pos=n,comp=y
चित्तम् चित्त pos=n,g=n,c=1,n=s
पुरातनैः पुरातन pos=a,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
बोधिसत्त्व बोधिसत्त्व pos=n,comp=y
शिक्षायाम् शिक्षा pos=n,g=f,c=7,n=s
आनुपूर्व्या आनुपूर्व pos=n,g=f,c=3,n=s
यथा यथा pos=i
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part