Original

एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा भवेयमुपजीव्यो ऽहं यावत्सर्वे न निर्वृताः ॥

Segmented

एवम् आकाश-निष्ठस्य सत्त्वधातोः अनेकधा भवेयम् उपजीवनीयः अहम् यावत् सर्वे न निर्वृताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आकाश आकाश pos=n,comp=y
निष्ठस्य निष्ठ pos=a,g=m,c=6,n=s
सत्त्वधातोः सत्त्वधातु pos=n,g=m,c=6,n=s
अनेकधा अनेकधा pos=i
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
उपजीवनीयः उपजीव् pos=va,g=m,c=1,n=s,f=krtya
अहम् मद् pos=n,g=,c=1,n=s
यावत् यावत् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
निर्वृताः निर्वृत pos=a,g=m,c=1,n=p