Original

दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहं दासार्थिनामहं दासो भवेयं सर्वदेहिनां ॥

Segmented

दीप-अर्थिन् अहम् दीपः शय्या शय्या-अर्थिन् अहम् दास-अर्थिन् अहम् दासो भवेयम् सर्व-देहिनाम्

Analysis

Word Lemma Parse
दीप दीप pos=n,comp=y
अर्थिन् अर्थिन् pos=a,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
दीपः दीप pos=n,g=m,c=1,n=s
शय्या शय्या pos=n,g=f,c=1,n=s
शय्या शय्या pos=n,comp=y
अर्थिन् अर्थिन् pos=a,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
दास दास pos=n,comp=y
अर्थिन् अर्थिन् pos=a,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
दासो दास pos=n,g=m,c=1,n=s
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
देहिनाम् देहिन् pos=n,g=m,c=6,n=p