Original

अनाथानामहं नाथः सार्थवाहश्च यायिनां पारेप्सूनां च नौभूतः सेतुः सङ्क्रम एव च ॥

Segmented

अनाथानाम् अहम् नाथः सार्थवाहः च यायिनाम् पार-ईप्सूनाम् च न उद्भूतः सेतुः संक्रम एव च

Analysis

Word Lemma Parse
अनाथानाम् अनाथ pos=a,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
नाथः नाथ pos=n,g=m,c=1,n=s
सार्थवाहः सार्थवाह pos=n,g=m,c=1,n=s
pos=i
यायिनाम् यायिन् pos=a,g=m,c=6,n=p
पार पार pos=n,comp=y
ईप्सूनाम् ईप्सु pos=a,g=m,c=6,n=p
pos=i
pos=i
उद्भूतः उद्भू pos=va,g=m,c=1,n=s,f=part
सेतुः सेतु pos=n,g=m,c=1,n=s
संक्रम संक्रम pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i