Original

अभ्याख्यास्यन्ति मां ये च ये चान्ये ऽप्यपकारिणः उत्प्रासकास्तथान्ये ऽपि सर्वे स्युर्बोधिभागिनः ॥

Segmented

अभ्याख्यास्यन्ति माम् ये च ये च अन्ये अपि अपकारिन् उत्प्रासकास् तथा अन्ये अपि सर्वे स्युः बोधि-भागिनः

Analysis

Word Lemma Parse
अभ्याख्यास्यन्ति अभ्याख्या pos=v,p=3,n=p,l=lrt
माम् मद् pos=n,g=,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
अपि अपि pos=i
अपकारिन् अपकारिन् pos=a,g=m,c=1,n=p
उत्प्रासकास् उत्प्रासक pos=a,g=m,c=1,n=p
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
अपि अपि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
बोधि बोधि pos=n,comp=y
भागिनः भागिन् pos=a,g=m,c=1,n=p