Original

येषां क्रुद्धाप्रसन्ना वा मामालम्ब्य मतिर्भवेत् तेषां स एव हेतुः स्यान् नित्यं सर्वार्थसिद्धये ॥

Segmented

येषाम् क्रुद्धा अप्रसन्ना वा माम् आलम्ब्य मतिः भवेत् तेषाम् स एव हेतुः स्यान् नित्यम् सर्व-अर्थ-सिद्धये

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
क्रुद्धा क्रुध् pos=va,g=f,c=1,n=s,f=part
अप्रसन्ना अप्रसन्न pos=a,g=f,c=1,n=s
वा वा pos=i
माम् मद् pos=n,g=,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
मतिः मति pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
हेतुः हेतु pos=n,g=m,c=1,n=s
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
सर्व सर्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s