Original

कारयन्तु च कर्माणि यानि तेषां सुखावहं अनर्थः कस्यचिन्मा भून् मामालम्ब्य कदाचन ॥

Segmented

कारयन्तु च कर्माणि यानि तेषाम् सुख-आवहम् अनर्थः कस्यचिद् मा भून् माम् आलम्ब्य कदाचन

Analysis

Word Lemma Parse
कारयन्तु कारय् pos=v,p=3,n=p,l=lot
pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
यानि यद् pos=n,g=n,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s
अनर्थः अनर्थ pos=n,g=m,c=1,n=s
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
मा मा pos=i
भून् भू pos=v,p=3,n=s,l=lun_unaug
माम् मद् pos=n,g=,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
कदाचन कदाचन pos=i