Original

क्रीडन्तु मम कायेन हसन्तु विलसन्तु च दत्तस्तेभ्यो मया कायश् चिन्तया किं मयानया ॥

Segmented

क्रीडन्तु मम कायेन हसन्तु विलसन्तु च दत्तः तेभ्यः मया कायः चिन्तया किम् मया अनया

Analysis

Word Lemma Parse
क्रीडन्तु क्रीड् pos=v,p=3,n=p,l=lot
मम मद् pos=n,g=,c=6,n=s
कायेन काय pos=n,g=m,c=3,n=s
हसन्तु हस् pos=v,p=3,n=p,l=lot
विलसन्तु विलस् pos=v,p=3,n=p,l=lot
pos=i
दत्तः दा pos=va,g=m,c=1,n=s,f=part
तेभ्यः तद् pos=n,g=m,c=4,n=p
मया मद् pos=n,g=,c=3,n=s
कायः काय pos=n,g=m,c=1,n=s
चिन्तया चिन्ता pos=n,g=f,c=3,n=s
किम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अनया इदम् pos=n,g=f,c=3,n=s