Original

यथासुखीकृतश्चात्मा मयायं सर्वदेहिनां घ्नन्तु निन्दन्तु वा नित्यम् आकिरन्तु च पांसुभिः ॥

Segmented

यथा सुखीकृतः च आत्मा मया अयम् सर्व-देहिनाम् घ्नन्तु निन्दन्तु वा नित्यम् आकिरन्तु च पांसुभिः

Analysis

Word Lemma Parse
यथा यथा pos=i
सुखीकृतः सुखीकृ pos=va,g=m,c=1,n=s,f=part
pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
घ्नन्तु हन् pos=v,p=3,n=p,l=lot
निन्दन्तु निन्द् pos=v,p=3,n=p,l=lot
वा वा pos=i
नित्यम् नित्यम् pos=i
आकिरन्तु आकृ pos=v,p=3,n=p,l=lot
pos=i
पांसुभिः पांसु pos=n,g=m,c=3,n=p