Original

सर्वत्यागश्च निर्वाणं निर्वाणार्थि च मे मनः त्यक्तव्यं चेन्मया सर्वं वरं सत्त्वेषु दीयतां ॥

Segmented

सर्व-त्यागः च निर्वाणम् निर्वाण-अर्थिन् च मे मनः त्यक्तव्यम् चेद् मया सर्वम् वरम् सत्त्वेषु दीयताम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
त्यागः त्याग pos=n,g=m,c=1,n=s
pos=i
निर्वाणम् निर्वाण pos=n,g=n,c=1,n=s
निर्वाण निर्वाण pos=n,comp=y
अर्थिन् अर्थिन् pos=a,g=n,c=8,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s
त्यक्तव्यम् त्यज् pos=va,g=n,c=1,n=s,f=krtya
चेद् चेद् pos=i
मया मद् pos=n,g=,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
वरम् वर pos=n,g=n,c=1,n=s
सत्त्वेषु सत्त्व pos=n,g=m,c=7,n=p
दीयताम् दा pos=v,p=3,n=s,l=lot