Original

आत्मभावांस्तथा भोगान् सर्वत्राध्वगतं शुभं निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये ॥

Segmented

आत्मभावान् तथा भोगान् सर्वत्र अध्व-गतम् शुभम् निरपेक्षः त्यजामि एष सर्व-सत्त्व-अर्थ-सिद्धये

Analysis

Word Lemma Parse
आत्मभावान् आत्मभाव pos=n,g=m,c=2,n=p
तथा तथा pos=i
भोगान् भोग pos=n,g=m,c=2,n=p
सर्वत्र सर्वत्र pos=i
अध्व अध्वन् pos=n,comp=y
गतम् गम् pos=va,g=n,c=2,n=s,f=part
शुभम् शुभ pos=a,g=n,c=2,n=s
निरपेक्षः निरपेक्ष pos=a,g=m,c=1,n=s
त्यजामि त्यज् pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s