Original

अपायदुःखविश्रामं सर्वसत्त्वैः कृतंशुभं अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः ॥

Segmented

अपाय-दुःख-विश्रामम् सर्व-सत्त्वैः कृतम् शुभम् अनुमोदे प्रमोदेन सुखम् तिष्ठन्तु दुःखिताः

Analysis

Word Lemma Parse
अपाय अपाय pos=n,comp=y
दुःख दुःख pos=n,comp=y
विश्रामम् विश्राम pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
सत्त्वैः सत्त्व pos=n,g=m,c=3,n=p
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
शुभम् शुभ pos=a,g=m,c=2,n=s
अनुमोदे अनुमुद् pos=v,p=1,n=s,l=lat
प्रमोदेन प्रमोद pos=n,g=m,c=3,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
तिष्ठन्तु स्था pos=v,p=3,n=p,l=lot
दुःखिताः दुःखित pos=a,g=m,c=1,n=p