Original

परिग्रहेणास्मि भवत्कृतेन निर्भीर्भवे सत्त्वहितं करोमि पूर्वं च पापं समतिक्रमामि नान्यच्च पापं प्रकरोमि भूयः ॥

Segmented

परिग्रहेण अस्मि भवत्-कृतेन निर्भीः भवे सत्त्व-हितम् करोमि पूर्वम् च पापम् समतिक्रमामि न अन्यत् च पापम् प्रकरोमि भूयः

Analysis

Word Lemma Parse
परिग्रहेण परिग्रह pos=n,g=m,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
भवत् भवत् pos=a,comp=y
कृतेन कृ pos=va,g=m,c=3,n=s,f=part
निर्भीः निर्भी pos=a,g=m,c=1,n=s
भवे भव pos=n,g=m,c=7,n=s
सत्त्व सत्त्व pos=n,comp=y
हितम् हित pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
pos=i
पापम् पाप pos=n,g=n,c=2,n=s
समतिक्रमामि समतिक्रम् pos=v,p=1,n=s,l=lat
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
पापम् पाप pos=n,g=n,c=2,n=s
प्रकरोमि प्रकृ pos=v,p=1,n=s,l=lat
भूयः भूयस् pos=i