Original

ददामि चात्मानमहं जिनेभ्यः सर्वेण सर्वं च तदात्मजेभ्यः परिग्रहं मे कुरुताग्रसत्त्वाः युष्मासु दासत्वमुपैमि भक्त्या ॥

Segmented

ददामि च आत्मानम् अहम् जिनेभ्यः सर्वेण सर्वम् च तद्-आत्मजेभ्यः परिग्रहम् मे कुरुत अग्र-सत्त्वाः युष्मासु दास-त्वम् उपैमि भक्त्या

Analysis

Word Lemma Parse
ददामि दा pos=v,p=1,n=s,l=lat
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
जिनेभ्यः जिन pos=n,g=m,c=4,n=p
सर्वेण सर्व pos=n,g=n,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
तद् तद् pos=n,comp=y
आत्मजेभ्यः आत्मज pos=n,g=m,c=4,n=p
परिग्रहम् परिग्रह pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
कुरुत कृ pos=v,p=2,n=p,l=lot
अग्र अग्र pos=n,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=8,n=p
युष्मासु त्वद् pos=n,g=,c=7,n=p
दास दास pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपैमि उपे pos=v,p=1,n=s,l=lat
भक्त्या भक्ति pos=n,g=f,c=3,n=s