Original

अपुण्यवानस्मि महादरिद्रः पूजार्थमन्यन्मम नास्ति किंचित् अतो ममार्थाय परार्थचिन्ता गृह्णन्तु नाथा इदमात्मशक्त्या ॥

Segmented

अपुण्यवान् अस्मि महा-दरिद्रः पूजा-अर्थम् अन्यत् मे न अस्ति किंचित् अतो मे अर्थाय परार्थ-चिन्ताः गृह्णन्तु नाथा इदम् आत्म-शक्त्या

Analysis

Word Lemma Parse
अपुण्यवान् अपुण्यवत् pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
दरिद्रः दरिद्र pos=a,g=m,c=1,n=s
पूजा पूजा pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=1,n=s
अतो अतस् pos=i
मे मद् pos=n,g=,c=6,n=s
अर्थाय अर्थ pos=n,g=m,c=4,n=s
परार्थ परार्थ pos=n,comp=y
चिन्ताः चिन्ता pos=n,g=f,c=1,n=p
गृह्णन्तु ग्रह् pos=v,p=3,n=p,l=lot
नाथा नाथ pos=n,g=m,c=1,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
आत्म आत्मन् pos=n,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s