Original

तत्सर्वं देशयाम्येष नाथानामग्रतः स्थितः कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः ॥

Segmented

तत् सर्वम् देशयामि एष नाथानाम् अग्रात् स्थितः कृताञ्जलिः दुःख-भीतः प्रणिपत्य पुनः पुनः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
देशयामि देशय् pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
नाथानाम् नाथ pos=n,g=m,c=6,n=p
अग्रात् अग्र pos=n,g=n,c=5,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
भीतः भी pos=va,g=m,c=1,n=s,f=part
प्रणिपत्य प्रणिपत् pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i