Original

मया बालेन मूढेन यत्किंचित्पापमाचितं प्रकृत्या यच्च सावद्यं प्रज्ञप्त्यावद्यमेव च ॥

Segmented

मया बालेन मूढेन यत् किंचिद् पापम् आचितम् प्रकृत्या यच् च सावद्यम् प्रज्ञप्त्या अवद्यम् एव च

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
बालेन बाल pos=n,g=m,c=3,n=s
मूढेन मुह् pos=va,g=m,c=3,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
पापम् पाप pos=n,g=n,c=1,n=s
आचितम् आचि pos=va,g=n,c=1,n=s,f=part
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
यच् यद् pos=n,g=n,c=1,n=s
pos=i
सावद्यम् सावद्य pos=a,g=n,c=1,n=s
प्रज्ञप्त्या प्रज्ञप्ति pos=n,g=f,c=3,n=s
अवद्यम् अवद्य pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i