Original

इयमेव तु मे चिन्ता युक्ता रात्रिन्दिवं सदा अशुभान्नियतं दुःखं निःसरेयं ततः कथम् ॥

Segmented

इयम् एव तु मे चिन्ता युक्ता रात्रिंदिवम् सदा अशुभान् नियतम् दुःखम् निःसरेयम् ततः कथम्

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
एव एव pos=i
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
रात्रिंदिवम् रात्रिंदिव pos=n,g=n,c=2,n=s
सदा सदा pos=i
अशुभान् अशुभ pos=a,g=n,c=5,n=s
नियतम् नियम् pos=va,g=n,c=1,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=2,n=s
निःसरेयम् निःसृ pos=v,p=1,n=s,l=vidhilin
ततः ततस् pos=i
कथम् कथम् pos=i