Original

जीवलोकमिमं त्यक्त्वा बन्धून्परिचितांस्तथा एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः ॥

Segmented

जीवलोकम् इमम् त्यक्त्वा बन्धून् परिचितान् तथा एकाकी क्वापि यास्यामि किम् मे सर्वैः प्रिय-अप्रियैः

Analysis

Word Lemma Parse
जीवलोकम् जीवलोक pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
बन्धून् बन्धु pos=n,g=m,c=2,n=p
परिचितान् परिचि pos=va,g=m,c=2,n=p,f=part
तथा तथा pos=i
एकाकी एकाकिन् pos=a,g=m,c=1,n=s
क्वापि क्वापि pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
किम् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
सर्वैः सर्व pos=n,g=n,c=3,n=p
प्रिय प्रिय pos=a,comp=y
अप्रियैः अप्रिय pos=a,g=n,c=3,n=p