Original

पूर्वानुभूतनष्टेभ्यः किं मे सारमवस्थितं येषु मे ऽभिनिविष्टेन गुरूणां लङ्घितं वचः ॥

Segmented

पूर्व-अनुभूत-नष्टेभ्यः किम् मे सारम् अवस्थितम् येषु मे ऽभिनिविष्टेन गुरूणाम् लङ्घितम् वचः

Analysis

Word Lemma Parse
पूर्व पूर्व pos=n,comp=y
अनुभूत अनुभू pos=va,comp=y,f=part
नष्टेभ्यः नश् pos=va,g=n,c=5,n=p,f=part
किम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सारम् सार pos=n,g=n,c=1,n=s
अवस्थितम् अवस्था pos=va,g=n,c=1,n=s,f=part
येषु यद् pos=n,g=n,c=7,n=p
मे मद् pos=n,g=,c=6,n=s
ऽभिनिविष्टेन अभिनिविश् pos=va,g=m,c=3,n=s,f=part
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
लङ्घितम् लङ्घय् pos=va,g=n,c=1,n=s,f=part
वचः वचस् pos=n,g=n,c=1,n=s