Original

अद्यैव मरणं नेति न युक्ता मे सुखासिका अवश्यमेति सा वेला न भविष्याम्यहं यदा ॥

Segmented

अद्य एव मरणम् न इति न युक्ता मे सुखासिका अवश्यम् एति सा वेला न भविष्यामि अहम् यदा

Analysis

Word Lemma Parse
अद्य अद्य pos=i
एव एव pos=i
मरणम् मरण pos=n,g=n,c=1,n=s
pos=i
इति इति pos=i
pos=i
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
सुखासिका सुखासिका pos=n,g=f,c=1,n=s
अवश्यम् अवश्य pos=a,g=n,c=2,n=s
एति pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
वेला वेला pos=n,g=f,c=1,n=s
pos=i
भविष्यामि भू pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
यदा यदा pos=i