Original

तत्र सर्वज्ञवैद्यस्य सर्वशल्यापहारिणः वाक्यमुल्लङ्घयामीति धिङ्मामत्यन्तमोहितम् ॥

Segmented

तत्र सर्वज्ञ-वैद्यस्य सर्व-शल्य-अपहारिणः वाक्यम् उल्लङ्घयामि इति धिङ् अत्यन्त-मोहितम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सर्वज्ञ सर्वज्ञ pos=a,comp=y
वैद्यस्य वैद्य pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
शल्य शल्य pos=n,comp=y
अपहारिणः अपहारिन् pos=a,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उल्लङ्घयामि उल्लङ्घय् pos=v,p=1,n=s,l=lat
इति इति pos=i
धिङ् मद् pos=n,g=,c=2,n=s
अत्यन्त अत्यन्त pos=a,comp=y
मोहितम् मोहय् pos=va,g=m,c=2,n=s,f=part