Original

इत्वरव्याधिभीतो ऽपि वैद्यवाक्यं न लङ्घयेत् किमु व्याधिशतैर्ग्रस्तश् चतुर्भिश्चतुरुत्तरैः ॥

Segmented

इत्वर-व्याधि-भीतः अपि वैद्य-वाक्यम् न लङ्घयेत् किमु व्याधि-शतैः ग्रसितः चतुर्भिः चतुः-उत्तरैः

Analysis

Word Lemma Parse
इत्वर इत्वर pos=a,comp=y
व्याधि व्याधि pos=n,comp=y
भीतः भी pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
वैद्य वैद्य pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
लङ्घयेत् लङ्घय् pos=v,p=3,n=s,l=vidhilin
किमु किमु pos=i
व्याधि व्याधि pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
ग्रसितः ग्रस् pos=va,g=m,c=1,n=s,f=part
चतुर्भिः चतुर् pos=n,g=n,c=3,n=p
चतुः चतुर् pos=n,comp=y
उत्तरैः उत्तर pos=a,g=n,c=3,n=p