Original

यं दृष्ट्वैव च संत्रस्ताः पलायन्ते चतुर्दिशं यमदूतादयो दुष्टास् तं नमस्यामि वज्रिणम् ॥

Segmented

यम् दृष्ट्वा एव च संत्रस्ताः पलायन्ते चतुर्दिशम् यमदूत-आदयः दुष्टाः तम् नमस्यामि वज्रिणम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
pos=i
संत्रस्ताः संत्रस् pos=va,g=m,c=1,n=p,f=part
पलायन्ते पलाय् pos=v,p=3,n=p,l=lat
चतुर्दिशम् चतुर्दिशम् pos=i
यमदूत यमदूत pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
दुष्टाः दुष् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
वज्रिणम् वज्रिन् pos=n,g=m,c=2,n=s