Original

आर्यमाकाशगर्भं च क्षितिगर्भं च भावतः सर्वान्महाकृपांश्चापि त्राणान्वेषी विरौम्यहम् ॥

Segmented

आर्यम् आकाशगर्भि च क्षितिगर्भम् च भावतः सर्वान् महा-कृपा च अपि त्राण-अन्वेषी विरौमि अहम्

Analysis

Word Lemma Parse
आर्यम् आर्य pos=a,g=m,c=2,n=s
आकाशगर्भि आकाशगर्भि pos=n,g=m,c=2,n=s
pos=i
क्षितिगर्भम् क्षितिगर्भ pos=n,g=m,c=2,n=s
pos=i
भावतः भावतस् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
कृपा कृपा pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
त्राण त्राण pos=n,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
विरौमि विरु pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s