Original

तं चावलोकितं नाथं कृपाव्याकुलचारिणं विरौम्यार्तरवं भीतः स मां रक्षतु पापिनम् ॥

Segmented

तम् च अवलोकितम् नाथम् कृपा-व्याकुल-चारिणम् विरौमि आर्त-रवम् भीतः स माम् रक्षतु पापिनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अवलोकितम् अवलोकित pos=n,g=m,c=2,n=s
नाथम् नाथ pos=n,g=m,c=2,n=s
कृपा कृपा pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
चारिणम् चारिन् pos=a,g=m,c=2,n=s
विरौमि विरु pos=v,p=1,n=s,l=lat
आर्त आर्त pos=a,comp=y
रवम् रव pos=n,g=m,c=2,n=s
भीतः भी pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
रक्षतु रक्ष् pos=v,p=3,n=s,l=lot
पापिनम् पापिन् pos=a,g=m,c=2,n=s