Original

अकृष्टजातानि च शस्यजातान्य् अन्यानि वा पूज्यविभूषणानि आकाशधातुप्रसराविधीनि सर्वाण्यपीमान्यपरिग्रहाणि ॥

Segmented

अकृष्ट-जातानि च शस्य-जातानि अन्यानि वा पूजयित्वा विभूषणानि आकाश-धातु-प्रसर-अविधि सर्वाणि अपि इमानि अपरिग्रहानि

Analysis

Word Lemma Parse
अकृष्ट अकृष्ट pos=a,comp=y
जातानि जन् pos=va,g=n,c=1,n=p,f=part
pos=i
शस्य शस्य pos=n,comp=y
जातानि जन् pos=va,g=n,c=1,n=p,f=part
अन्यानि अन्य pos=n,g=n,c=1,n=p
वा वा pos=i
पूजयित्वा पूजय् pos=vi
विभूषणानि विभूषण pos=n,g=n,c=1,n=p
आकाश आकाश pos=n,comp=y
धातु धातु pos=n,comp=y
प्रसर प्रसर pos=n,comp=y
अविधि अविधि pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
अपि अपि pos=i
इमानि इदम् pos=n,g=n,c=1,n=p
अपरिग्रहानि अपरिग्रह pos=a,g=n,c=1,n=p