Original

तैश्चाप्यधिगतं धर्मं संसारभयनाशनं शरणं यामि भावेन बोधिसत्त्वगणं तथा ॥

Segmented

तैः च अपि अधिगतम् धर्मम् संसार-भय-नाशनम् शरणम् यामि भावेन बोधिसत्त्व-गणम् तथा

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
अधिगतम् अधिगम् pos=va,g=n,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=n,c=1,n=s
संसार संसार pos=n,comp=y
भय भय pos=n,comp=y
नाशनम् नाशन pos=a,g=n,c=1,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
यामि या pos=v,p=1,n=s,l=lat
भावेन भाव pos=n,g=m,c=3,n=s
बोधिसत्त्व बोधिसत्त्व pos=n,comp=y
गणम् गण pos=n,g=m,c=2,n=s
तथा तथा pos=i