Original

अद्यैव शरणं यामि जगन्नाथान्महाबलान् जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरांजिनान् ॥

Segmented

अद्य एव शरणम् यामि जगन्नाथान् महाबलान् जगत्-रक्षा-अर्थम् उद्युक्तान् सर्व-त्रास-हरान् जिनान्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
एव एव pos=i
शरणम् शरण pos=n,g=n,c=2,n=s
यामि या pos=v,p=1,n=s,l=lat
जगन्नाथान् जगन्नाथ pos=n,g=m,c=2,n=p
महाबलान् महाबल pos=n,g=m,c=2,n=p
जगत् जगन्त् pos=n,comp=y
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्युक्तान् उद्युज् pos=va,g=m,c=2,n=p,f=part
सर्व सर्व pos=n,comp=y
त्रास त्रास pos=n,comp=y
हरान् हर pos=a,g=m,c=2,n=p
जिनान् जिन pos=n,g=m,c=2,n=p