Original

त्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः तदाहं किं करिष्यामि तस्मिन्स्थाने महाभये ॥

Segmented

त्राण-शून्याः दिशो दृष्ट्वा पुनः संमोहम् आगतः तदा अहम् किम् करिष्यामि तस्मिन् स्थाने महाभये

Analysis

Word Lemma Parse
त्राण त्राण pos=n,comp=y
शून्याः शून्य pos=a,g=f,c=2,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
दृष्ट्वा दृश् pos=vi
पुनः पुनर् pos=i
संमोहम् सम्मोह pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
अहम् मद् pos=n,g=,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
तस्मिन् तद् pos=n,g=n,c=7,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
महाभये महाभय pos=n,g=n,c=7,n=s