Original

कातरैर्दृष्टिपातैश्च त्राणान्वेषी चतुर्दिशं को मे महाभयादस्मात् साधुस्त्राणं भविष्यति ॥

Segmented

कातरैः दृष्टिपातैः च त्राण-अन्वेषी चतुः-दिशम् को मे महाभयात् अस्मात् साधुः त्राणम् भविष्यति

Analysis

Word Lemma Parse
कातरैः कातर pos=a,g=m,c=3,n=p
दृष्टिपातैः दृष्टिपात pos=n,g=m,c=3,n=p
pos=i
त्राण त्राण pos=n,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
चतुः चतुर् pos=n,comp=y
दिशम् दिश् pos=n,g=f,c=2,n=s
को pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
महाभयात् महाभय pos=n,g=n,c=5,n=s
अस्मात् इदम् pos=n,g=n,c=5,n=s
साधुः साधु pos=n,g=m,c=1,n=s
त्राणम् त्राण pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt