Original

अनित्यजीवितासङ्गाद् इदं भयमजानता प्रमत्तेन मया नाथा बहु पापमुपार्जितम् ॥

Segmented

अनित्य-जीवित-आसङ्गात् इदम् भयम् अजानता प्रमत्तेन मया नाथा बहु पापम् उपार्जितम्

Analysis

Word Lemma Parse
अनित्य अनित्य pos=a,comp=y
जीवित जीवित pos=n,comp=y
आसङ्गात् आसङ्ग pos=n,g=m,c=5,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
अजानता अजानत् pos=a,g=m,c=3,n=s
प्रमत्तेन प्रमद् pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
नाथा नाथ pos=n,g=m,c=8,n=p
बहु बहु pos=a,g=n,c=1,n=s
पापम् पाप pos=n,g=n,c=1,n=s
उपार्जितम् उपार्जय् pos=va,g=n,c=1,n=s,f=part