Original

यमदूतैर्गृहीतस्य कुतो बन्धुः कुतः सुहृत् पुण्यमेकं तदा त्राणं मया तच्च न सेवितम् ॥

Segmented

यमदूतैः गृहीतस्य कुतो बन्धुः कुतः सुहृत् पुण्यम् एकम् तदा त्राणम् मया तच् च न सेवितम्

Analysis

Word Lemma Parse
यमदूतैः यमदूत pos=n,g=m,c=3,n=p
गृहीतस्य ग्रह् pos=va,g=m,c=6,n=s,f=part
कुतो कुतस् pos=i
बन्धुः बन्धु pos=n,g=m,c=1,n=s
कुतः कुतस् pos=i
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
पुण्यम् पुण्य pos=n,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
तदा तदा pos=i
त्राणम् त्राण pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
तच् तद् pos=n,g=n,c=1,n=s
pos=i
pos=i
सेवितम् सेव् pos=va,g=n,c=1,n=s,f=part