Original

रात्रिन्दिवमविश्रामम् आयुषो वर्धते व्ययः आयस्य चागमो नास्ति न मरिष्यामि किं न्वहम् ॥

Segmented

रात्रिंदिवम् अविश्रामम् आयुषः वर्धते व्ययः आयस्य च आगमः न अस्ति न मरिष्यामि किम् न्व् अहम्

Analysis

Word Lemma Parse
रात्रिंदिवम् रात्रिंदिव pos=n,g=n,c=2,n=s
अविश्रामम् अविश्रामम् pos=i
आयुषः आयुस् pos=n,g=n,c=6,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
व्ययः व्यय pos=n,g=m,c=1,n=s
आयस्य आय pos=n,g=m,c=6,n=s
pos=i
आगमः आगम pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
मरिष्यामि मृ pos=v,p=1,n=s,l=lrt
किम् pos=n,g=n,c=1,n=s
न्व् नु pos=i
अहम् मद् pos=n,g=,c=1,n=s