Original

देवादिलोकेषु च गन्धधूपाः कल्पद्रुमा रत्नमयाश्च वृक्षाः सरांसि चाम्भोरुहभूषणानि हंसस्वनात्यन्तमनोहराणि ॥

Segmented

देव-आदि-लोकेषु च गन्ध-धूपाः कल्पद्रुमा रत्न-मयाः च वृक्षाः सरांसि च अम्भोरुह-भूषणानि हंस-स्वन-अत्यन्त-मनोहरानि

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
आदि आदि pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
pos=i
गन्ध गन्ध pos=n,comp=y
धूपाः धूप pos=n,g=m,c=1,n=p
कल्पद्रुमा कल्पद्रुम pos=n,g=m,c=1,n=p
रत्न रत्न pos=n,comp=y
मयाः मय pos=a,g=m,c=1,n=p
pos=i
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
सरांसि सरस् pos=n,g=n,c=1,n=p
pos=i
अम्भोरुह अम्भोरुह pos=n,comp=y
भूषणानि भूषण pos=n,g=n,c=1,n=p
हंस हंस pos=n,comp=y
स्वन स्वन pos=n,comp=y
अत्यन्त अत्यन्त pos=a,comp=y
मनोहरानि मनोहर pos=a,g=n,c=1,n=p