Original

इहैव तिष्ठतस्तावद् गता नैके प्रियाप्रियाः तन्निमित्तं तु यत्पापं तत्स्थितं घोरमग्रतः ॥

Segmented

इह एव तिष्ठतः तावत् गताः न एके प्रिय-अप्रियाः तद्-निमित्तम् तु यत् पापम् तत् स्थितम् घोरम् अग्रतस्

Analysis

Word Lemma Parse
इह इह pos=i
एव एव pos=i
तिष्ठतः स्था pos=va,g=m,c=6,n=s,f=part
तावत् तावत् pos=i
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
एके एक pos=n,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
अप्रियाः अप्रिय pos=a,g=m,c=1,n=p
तद् तद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
पापम् पाप pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
घोरम् घोर pos=a,g=n,c=1,n=s
अग्रतस् अग्रतस् pos=i