Original

तत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते स्वप्नानुभूतवत्सर्वं गतं न पुनरीक्ष्यते ॥

Segmented

तत् तत् स्मरणताम् याति यत् यत् वस्तु अनुभूयते स्वप्न-अनुभूत-वत् सर्वम् गतम् न पुनः ईक्ष्यते

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
स्मरणताम् स्मरणता pos=n,g=f,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
वस्तु वस्तु pos=n,g=n,c=1,n=s
अनुभूयते अनुभू pos=v,p=3,n=s,l=lat
स्वप्न स्वप्न pos=n,comp=y
अनुभूत अनुभू pos=va,comp=y,f=part
वत् वत् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
pos=i
पुनः पुनर् pos=i
ईक्ष्यते ईक्ष् pos=v,p=3,n=s,l=lat