Original

प्रियाप्रियनिमित्तेन पापं कृतमनेकधा सर्वमुत्सृज्य गन्तव्यम् इति न ज्ञातमीदृशम् ॥

Segmented

प्रिय-अप्रिय-निमित्तेन पापम् कृतम् अनेकधा सर्वम् उत्सृज्य गन्तव्यम् इति न ज्ञातम् ईदृशम्

Analysis

Word Lemma Parse
प्रिय प्रिय pos=a,comp=y
अप्रिय अप्रिय pos=a,comp=y
निमित्तेन निमित्त pos=n,g=n,c=3,n=s
पापम् पाप pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
अनेकधा अनेकधा pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
pos=i
ज्ञातम् ज्ञा pos=va,g=n,c=1,n=s,f=part
ईदृशम् ईदृश pos=a,g=n,c=1,n=s